अमरकोशः


श्लोकः

वृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि । वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बहती बहती स्त्रीलिङ्गः धरणम् क्तिन् कृत् ईकारान्तः
2 वासिता वासिता स्त्रीलिङ्गः वर्हते अति उणादिः आकारान्तः
3 वार्ता वार्ता स्त्रीलिङ्गः वृतिरस्त्यस्याम् तद्धितः आकारान्तः