अमरकोशः


श्लोकः

वनिता जनितात्यर्थानुरागायां च योषिति । गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वनिता वनिता स्त्रीलिङ्गः वन्यते स्म क्त कृत् आकारान्तः
2 गुप्ति गुप्तिः स्त्रीलिङ्गः गुप्यते। गोपनं वा क्तिन् कृत् इकारान्तः
3 धृति धृतिः स्त्रीलिङ्गः गुप्यते। गोपनं वा क्तिन् कृत् इकारान्तः