अमरकोशः


श्लोकः

क्षत्ता स्यात्सारथौ द्वा:स्थे क्षत्रियायां च शूद्रजे । वृत्तान्त: स्यात्प्रकरणे प्रकार कार्त्स्न्यवार्तयोः ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षत्तृ क्षत्तृः पुंलिङ्गः क्षदति तृन् उणादिः ऋकारान्तः
2 वृत्तान्त वृत्तान्तः पुंलिङ्गः वृत्तोऽन्तोस्य। वृत्तस्यान्तः, इति वा बहुव्रीहिः समासः अकारान्तः