अमरकोशः


श्लोकः

अर्ति: पीडाधनुष्कोट्योः जाति: सामान्यजन्मनो: । प्रचारस्यन्दयो रीतिः ईतिर्डिम्बप्रवासयोः ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्ति अर्तिः स्त्रीलिङ्गः अर्दनम् क्तिन् कृत् इकारान्तः
2 जाति जातिः स्त्रीलिङ्गः जननम्। अनया, इति वा क्तिन् कृत् इकारान्तः
3 रीति रीतिः स्त्रीलिङ्गः रीयते क्तिच् कृत् इकारान्तः
4 ईति ईतिः स्त्रीलिङ्गः ईयतेऽनया क्तिन् कृत् इकारान्तः