अमरकोशः


श्लोकः

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयो: । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आनर्त आनर्तः पुंलिङ्गः आनृत्यन्त्यत्र घञ् कृत् अकारान्तः
2 कृतान्त कृतान्तः पुंलिङ्गः कृतोऽन्तो येन, यस्य वा बहुव्रीहिः समासः अकारान्तः