अमरकोशः


श्लोकः

उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पेचक पेचकः पुंलिङ्गः पचति, पच्यते वा दुःखेन वुन् कृत् अकारान्तः
2 करक करकः पुंलिङ्गः, नपुंसकलिङ्गः करोति वुन् कृत् अकारान्तः
3 विनायक विनायकः पुंलिङ्गः विनयति ण्वुल् कृत् अकारान्तः