अमरकोशः


श्लोकः

ऊर्णामेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवौ । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊर्णा ऊर्णा स्त्रीलिङ्गः ऊर्णोति कृत् आकारान्तः
2 हरिणी हरिणी स्त्रीलिङ्गः हरिणस्य स्त्री ङीष् ईकारान्तः