अमरकोशः


श्लोकः

मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः । स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कः पुंलिङ्गः कायति अकारान्तः
2 कम् नपुंसकलिङ्गः अकारान्तः
3 पुलाक पुलाकः पुंलिङ्गः पोलनम् क्विप् कृत् अकारान्तः