अमरकोशः


श्लोकः

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ । यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हस्त हस्तः पुंलिङ्गः हसति तन् उणादिः अकारान्तः
2 मरुत् मरुत् पुंलिङ्गः म्रियतेऽनेन उति उणादिः तकारान्तः
3 यन्त यन्तः पुंलिङ्गः यच्छति तृच् कृत् अकारान्तः
4 भर्तृ भर्तृः पुंलिङ्गः बिभर्ति तृच् कृत् ऋकारान्तः