अमरकोशः


श्लोकः

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विषाण विषाणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यस्ति चानश् कृत् अकारान्तः
2 प्रवण प्रवणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवन्तेऽनेन अत्र वा ल्युट् कृत् अकारान्तः