अमरकोशः


श्लोकः

दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः । सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इला ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दण्ड दण्डः पुंलिङ्गः, नपुंसकलिङ्गः दण्ड्यति अनेन वा अच् कृत् अकारान्तः
2 गुड गुडः पुंलिङ्गः गुडति कृत् अकारान्तः
3 व्याड व्याडः पुंलिङ्गः व्याडति अच् कृत् अकारान्तः
4 इला इला स्त्रीलिङ्गः इलति कृत् आकारान्तः