अमरकोशः


श्लोकः

स्थाणुः शर्वोऽप्यथ द्रोण: काकेऽप्याजे रवे रणः । ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थाणु स्थाणुः पुंलिङ्गः तिष्ठति णु उणादिः उकारान्तः
2 द्रोण द्रोणः पुंलिङ्गः द्रवति उणादिः अकारान्तः
3 रण रणः पुंलिङ्गः रणति अच् कृत् अकारान्तः
4 ग्रामणी ग्रामणी पुंलिङ्गः ग्रामं नयति क्विप् कृत् ईकारान्तः