अमरकोशः


श्लोकः

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । भ्रूणोऽर्भके स्त्रैणगर्भे वाणो वलिसुते शरे ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दृढ दृढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दर्हति, दृंहति वा स्म क्त कृत् अकारान्तः
2 व्यूढ व्यूढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विशेषेणोह्यते स्म क्त कृत् अकारान्तः
3 भ्रूण भ्रूणः पुंलिङ्गः भ्रूण्यते घञ् कृत् अकारान्तः
4 वाण वाणः पुंलिङ्गः वाणयति अच् कृत् अकारान्तः