अमरकोशः


श्लोकः

समक्ष्मांशे रणेऽप्याजि: प्रजा स्यात्संततौ जने । अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आजि आजिः स्त्रीलिङ्गः अजन्त्यस्याम् इण् उणादिः इकारान्तः
2 प्रजा प्रजा स्त्रीलिङ्गः प्रजायते कृत् आकारान्तः
2 अब्ज अब्जः पुंलिङ्गः अप्सु जायते कृत् अकारान्तः
3 निज निजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निजायते कृत् अकारान्तः