अमरकोशः


श्लोकः

केकितार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः । अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजा: ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अहिभुज् अहिभुज् पुंलिङ्गः अहिं भुङ्क्ते क्विप् कृत् जकारान्तः
1 द्विज द्विजः पुंलिङ्गः द्विर्जायते कृत् अकारान्तः
2 अज अजः पुंलिङ्गः न जायते कृत् अकारान्तः
3 व्रज व्रजः पुंलिङ्गः व्रजति।अस्मिन्वा अच् कृत् अकारान्तः