अमरकोशः


श्लोकः

इष्टिर्यागेच्छयो: सृष्टिर्निश्चिते बहुनि त्रिषु । कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इष्टि इष्टिः स्त्रीलिङ्गः एषनम् क्तिन् कृत् इकारान्तः
2 सृष्टि सृष्टिः स्त्रीलिङ्गः सर्जनम् क्तिन् कृत् इकारान्तः
3 कष्ट कष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कष्यते स्म क्त कृत् अकारान्तः