अमरकोशः


श्लोकः

रिष्टं क्षेमाशुभाभावेष्वरिष्टं तु शुभाशुभे । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रिष्ट रिष्टम् नपुंसकलिङ्गः रेषणम्।रिष्यते स्म, इति वा क्त कृत् अकारान्तः
2 अरिष्ट अरिष्टम् नपुंसकलिङ्गः न रिष्टम् तत्पुरुषः समासः अकारान्तः