अमरकोशः


श्लोकः

देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः । रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्वष्ट्र त्वष्ट्रः पुंलिङ्गः त्वक्षति। त्वक्ष्यते च तृन् उणादिः अकारान्तः
2 दिष्ट दिष्टम् नपुंसकलिङ्गः दिश्यते स्म क्त कृत् अकारान्तः
3 कटु कटुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कटति उणादिः उकारान्तः