अमरकोशः


श्लोकः

काकेभगण्डौ करटौ गजगण्डकटी कटौ । शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करट करटः पुंलिङ्गः क’ इति रटति अच् कृत् अकारान्तः
2 कट कटः पुंलिङ्गः कटति अच् कृत् अकारान्तः
3 शिपिविष्ट शिपिविष्टः पुंलिङ्गः शिपिषु रश्मिषु पशुषु वा विष्टः तत्पुरुषः समासः अकारान्तः