अमरकोशः


श्लोकः

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रग्राह प्रग्राहः पुंलिङ्गः प्रगृह्यते घञ् कृत् अकारान्तः
2 प्रग्रह प्रग्रहः पुंलिङ्गः प्रगृह्यते अप् कृत् अकारान्तः
3 परिग्रह परिग्रहः पुंलिङ्गः परिगृह्यते । परिग्रहणम्, परिगृह्णाति वा अप् कृत् अकारान्तः