अमरकोशः


श्लोकः

तेज: प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु । विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशये त्वमी ॥ २३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तेजस् तेजस् नपुंसकलिङ्गः तेजयति । तेज्यतेऽनेन वा असुन् उणादिः सकारान्तः
2 विद्वस् विद्वस् पुंलिङ्गः वेत्ति वसु सकारान्तः
3 बीभत्स बीभत्सः पुंलिङ्गः बीभत्सते । बीभत्स्यते, अनेन वा अच् कृत् अकारान्तः