अमरकोशः


श्लोकः

ओक: सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च । ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ओकस् ओकस् पुंलिङ्गः, नपुंसकलिङ्गः उच्यति समवैत्यत्र असुन् उणादिः सकारान्तः
2 पयस् पयस् पुंलिङ्गः, नपुंसकलिङ्गः पीयते असुन् उणादिः सकारान्तः
3 ओजस् ओजस् नपुंसकलिङ्गः उब्जति । अनेन वा असुन् उणादिः सकारान्तः
4 स्रोतस् स्रोतस् नपुंसकलिङ्गः स्रवति असुन् उणादिः सकारान्तः