अमरकोशः


श्लोकः

तेज:पुरीषयोर्वर्चः महस्तूत्सवतेजसोः । रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्चस् वर्चस् नपुंसकलिङ्गः वर्चते असुन् उणादिः सकारान्तः
2 महस् महस् नपुंसकलिङ्गः महनम् । मह्यते वा असुन् उणादिः सकारान्तः
3 रजस् रजस् नपुंसकलिङ्गः रजनम् । रज्यतेनेव वा असुन् उणादिः सकारान्तः
4 तमस् तमस् नपुंसकलिङ्गः तम्यतेऽनेन असुन् उणादिः सकारान्तः