अमरकोशः


श्लोकः

भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः । चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भोग भोगः पुंलिङ्गः भोजनम् घञ् कृत् अकारान्तः
2 सारङ्ग सारङ्गः पुंलिङ्गः सारमङ्गं यस्य, सारं गच्छति, इति वा खच् कृत् अकारान्तः