अमरकोशः


श्लोकः

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च । प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लालसा लालसा स्त्रीलिङ्गः लालसनम् कृत् आकारान्तः
2 हिंसा हिंसा स्त्रीलिङ्गः हिंसनम् कृत् आकारान्तः
3 प्रसू प्रसू स्त्रीलिङ्गः प्रसूते क्विप् कृत् ऊकारान्तः
4 रोदस् रोदस् स्त्रीलिङ्गः रोदिति सर्वमस्मिन् असुन् उणादिः सकारान्तः
5 रोदसी रोदसी नपुंसकलिङ्गः ईकारान्तः