अमरकोशः


श्लोकः

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाह्रिदंष्ट्रयोः ॥ २२८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वसू वसू पुंलिङ्गः ऊकारान्तः
2 वसु वसुम् नपुंसकलिङ्गः वसति सर्वत्र । उष्यतेऽनेन वा उणादिः उकारान्तः
3 वेधस् वेधस् पुंलिङ्गः विधति असुन् उणादिः सकारान्तः
4 आशिस् आशिस् स्त्रीलिङ्गः आशास्ते क्विप् कृत् सकारान्तः