अमरकोशः


श्लोकः

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ २२७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रस रसः पुंलिङ्गः रस्यते घञ् कृत् अकारान्तः
2 उत्तंस उत्तंसः पुंलिङ्गः उत्तंस्यति । उत्तंस्यते । अनेन वा अच् कृत् अकारान्तः
3 अवतंस अवतंसः पुंलिङ्गः अकारान्तः