अमरकोशः


श्लोकः

रविश्वेच्छदौ हंसौ सूर्यवह्नी विभावसू । वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हंस हंसः पुंलिङ्गः हन्ति गच्छति अच् कृत् अकारान्तः
2 विभावसु विभावसुः पुंलिङ्गः विभा प्रभा वसु धनमस्य बहुव्रीहिः समासः उकारान्तः
3 वत्स वत्सः पुंलिङ्गः वसति । अस्मिन्वा उणादिः अकारान्तः
4 दिवोकस् दिवोकस् पुंलिङ्गः सकारान्तः