अमरकोशः


श्लोकः

पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च । उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पौरुष पौरुषः पुंलिङ्गः अकारान्तः
2 विष् विष्म् नपुंसकलिङ्गः षकारान्तः
3 आमिष आमिषः पुंलिङ्गः, नपुंसकलिङ्गः अकारान्तः
4 किल्बिष किल्बिषम् नपुंसकलिङ्गः केलनम् । किल्यते वा टिषच् उणादिः अकारान्तः