अमरकोशः


श्लोकः

पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च । दशावस्थानेकविधाप्याशा तृष्णापि चायता ॥ २१६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपदेश अपदेशः पुंलिङ्गः अपदेशनम् । अपदिश्यते वा घञ् कृत् अकारान्तः
2 कुश कुशम् नपुंसकलिङ्गः कौ शेते तिष्ठति कृत् अकारान्तः
3 दशा दशा स्त्रीलिङ्गः दशति कृत् आकारान्तः
4 आशा आशा स्त्रीलिङ्गः आ समन्तादश्नुते अच् कृत् आकारान्तः