अमरकोशः


श्लोकः

द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । क्लीबं नपुंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सत्त्व सत्त्वम् नपुंसकलिङ्गः सीदन्त्यस्मिन् गुणाद्याः त्वन् उणादिः अकारान्तः
2 क्लीब(व) क्लीब(व)म् नपुंसकलिङ्गः क्लीबते कृत्