अमरकोशः


श्लोकः

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु । स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोस्त्रियां धने ॥ २११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ध्रुव ध्रुवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ध्रुवति अच् कृत् अकारान्तः
2 स्व स्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वनति । स्वन्यते वा कृत् अकारान्तः