अमरकोशः


श्लोकः

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु । प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च १९७ ॥ २०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुशल कुशलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कौ भूमौ शलति अच् कृत् अकारान्तः
2 प्रवाल प्रवालः पुंलिङ्गः, नपुंसकलिङ्गः प्रबलति कृत् अकारान्तः
3 स्थूल स्थूलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्थूलयति अच् कृत् अकारान्तः