अमरकोशः


श्लोकः

कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले । निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥ २०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कूकल कूकलम् नपुंसकलिङ्गः कोर्भूमेः कुलम् । कुत्सितं वा कुलम् तत्पुरुषः समासः अकारान्तः
2 केवल केवलम् नपुंसकलिङ्गः केवते कल उणादिः अकारान्तः