अमरकोशः


श्लोकः

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् । छदिर्नेत्ररुजो: क्लीबं समूहे पटलं न ना ॥ २०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शील शीलम् नपुंसकलिङ्गः शीलनम् । शील्यतेऽनेन वा घञ् कृत् अकारान्तः
2 फल फलम् नपुंसकलिङ्गः फलनम् अच् कृत् अकारान्तः
3 पटल पटलम् नपुंसकलिङ्गः पटं विस्तारं लाति कृत् अकारान्तः