अमरकोशः


श्लोकः

शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः । जालं समूह आनायो गवाक्षक्षारकावपि ॥ २०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कीलाल कीलालम् नपुंसकलिङ्गः कीलेन प्रतिबन्धेनाल्यते वार्यते घञ् कृत् अकारान्तः
2 मूल मूलम् नपुंसकलिङ्गः मूलति कृत् अकारान्तः
3 जाल जालम् नपुंसकलिङ्गः जलति कृत् अकारान्तः