अमरकोशः


श्लोकः

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने । नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जोषम् जोषम् अव्ययम् जुष्यते अम् उणादिः मकारान्तः
2 किम् किम् अव्ययम् कूयते कवनम्, वा डिम् उणादिः मकारान्तः
3 नाम नामः अव्ययम् नामयति । नाम्यते वा कृत् अकारान्तः