अमरकोशः


श्लोकः

अमा सह समीपे च कं वारिणि च मूर्धनि । इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अमा अमा अव्ययम् न माति क्विप् कृत् आकारान्तः
2 कम् कम् अव्ययम् कम्यते विच् कृत् मकारान्तः
3 एवम् एवम् अव्ययम् ए’ एत्थं वमति विच् कृत् मकारान्तः
4 नूनम् नूनम् अव्ययम् नुवा स्तुत्या नमति विच् कृत् मकारान्तः