अमरकोशः


श्लोकः

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नु नुः अव्ययम् नुदति । नौति वा डु उणादिः उकारान्तः
2 अनु अनुः अव्ययम् अनिति उणादिः उकारान्तः
3 ननु ननुः अव्ययम् न नुदति डु कृत् उकारान्तः