अमरकोशः


श्लोकः

स्वित्प्रश्ने च वितर्के च तु स्याद्धेदेऽवधारणे । सकृत् सहैकवारे चाप्याराद्दूरसमीपयो: ॥ २४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वित् स्वित् अव्ययम् सुष्ठु एति अयति वा क्विप् कृत् तकारान्तः
2 तु तुः अव्ययम् तुदति डु कृत् उकारान्तः
3 सकृत् सकृत् अव्ययम् एकवारम् सुच् तद्धितः तकारान्तः
4 आरात् आरात् अव्ययम् आ राति अति उणादिः तकारान्तः