अमरकोशः


श्लोकः

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् । सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नाभि नाभिः पुंलिङ्गः, स्त्रीलिङ्गः नभ्यते इण् कृत् इकारान्तः
2 सुरभि सुरभिः स्त्रीलिङ्गः सुष्टु रभते, रभ्यते वा इन् उणादिः इकारान्तः
3 सभा सभा स्त्रीलिङ्गः सह भान्ति ये। यस्यां वा कृत् आकारान्तः
4 वल्लभ वल्लभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वल्लते।वल्ल्यते वा अभच् उणादिः अकारान्तः