अमरकोशः


श्लोकः

स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दुन्दुभि दुन्दुभिः पुंलिङ्गः, स्त्रीलिङ्गः दुन्द’इति शब्देन उभति इन् उणादिः इकारान्तः
2 कुसुम्भ कुसुम्भम् नपुंसकलिङ्गः कुषुम्भ्यति।अनेन। वा अच् कृत् अकारान्तः