अमरकोशः


श्लोकः

भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी । रवर्णे पुंसि रेफ: स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कच्छपी कच्छपी स्त्रीलिङ्गः कच्छे कच्छं वा पिबति। कच्छेन पाति वा कृत् ईकारान्तः
2 कुतप कुतपः पुंलिङ्गः अकारान्तः
3 रेफ रेफः पुंलिङ्गः रिफ्यते । रिफति वा घञ् कृत् अकारान्तः