अमरकोशः


श्लोकः

गोधुग् गोष्ठपतिर्गोपौ हरो विष्णुर्वृषाकपिः । बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोप गोपः पुंलिङ्गः गां पाति कृत् अकारान्तः
2 वृषाकपि वृषाकपिः पुंलिङ्गः वृषं धर्मं न कम्पयति उणादिः इकारान्तः
3 बाष्प बाष्पः पुंलिङ्गः वायति उणादिः अकारान्तः
4 कशिपु कशिपुः पुंलिङ्गः, नपुंसकलिङ्गः कशति दुःखम्। कश्यते वा कु उणादिः उकारान्तः