अमरकोशः


श्लोकः

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ । अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हीन हीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जहाति। हीयते स्म वा क्त कृत् अकारान्तः
2 न्यून न्यूनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यूनयति। न्यून्यते स्म वा अच् कृत् अकारान्तः
3 तरस्विन् तरस्विन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तरो बलं जवो वा स्यास्ति विनि तद्धितः नकारान्तः
4 अभिपन्न अभिपन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिपद्यते स्म क्त कृत् अकारान्तः