अमरकोशः


श्लोकः

तलिनं विरले स्तोके वाच्यलिङ्गास्तथोत्तरे । समाना: सत्समैके स्युः पिशुनौ खलसूचकौ ॥ १२७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तलिन तलिनम् नपुंसकलिङ्गः तलति। तल्यते वा इनन् उणादिः अकारान्तः
2 समान समानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समति चानश् कृत् अकारान्तः
3 पिशुन पिशुनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिंशति उनन् उणादिः अकारान्तः