अमरकोशः


श्लोकः

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे । संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धामन् धामन्म् नपुंसकलिङ्गः दधाति।धीयतेवा मनिन् उणादिः नकारान्तः
2 संस्थान संस्थानम् नपुंसकलिङ्गः संस्थीयतेऽत्र अनेन वा ल्युट् कृत् अकारान्तः
3 लक्ष्मन् लक्ष्मन्म् नपुंसकलिङ्गः लक्ष्यते ।अनेन वा मनिन् उणादिः नकारान्तः