अमरकोशः


श्लोकः

प्रसूनं पुष्पफलयोः निधनं कुलनाशयोः । क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रसून प्रसूनम् नपुंसकलिङ्गः प्रसूयते उणादिः अकारान्तः
2 निधन निधनम् नपुंसकलिङ्गः निधानम्।निधीयतेऽत्र वा क्यु उणादिः अकारान्तः
3 क्रन्दन क्रन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 वर्ष्मन् वर्ष्मन्म् नपुंसकलिङ्गः वर्षति।वृष्यते वा मनिन् उणादिः नकारान्तः