अमरकोशः


श्लोकः

पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि । तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पक्ष्मन् पक्ष्मन्म् नपुंसकलिङ्गः पक्ष्यते, अनेनवा मनिन् उणादिः नकारान्तः
2 पर्वन् पर्वन्म् नपुंसकलिङ्गः पर्वति। पर्व्यते वा कनिन् कृत् नकारान्तः
3 वर्त्मन् वर्त्मन्म् नपुंसकलिङ्गः वर्तते।अनेन।अस्मिन्वा मनिन् कृत् नकारान्तः