अमरकोशः


श्लोकः

व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्यञ्जन व्यञ्जनम् नपुंसकलिङ्गः व्यज्यते।अनेन वा ल्युट् कृत् अकारान्तः
2 कौलीन कौलीनम् नपुंसकलिङ्गः कुलीनस्य कर्म भावो वा अण् कृत् अकारान्तः